Author, Poet, Raconteur
Mr. Sunil Kumar- President, Aglaia Interactive
Author, Poet, Raconteur
Sunil Kumar is the President of Aglaia Interactive.
Your Company Address
Tata Symphony, Chandivali, Mumbai
By Sunil Kumar Well, I’m not going to give a detailed critique. In simple words, I enjoyed watching the Netflix series ‘Blood of Zeus’. It was not a movie. In childhood, I loved the Japanese made ‘Galaxy Express 999’ that had a strange haunting and lyrical quality to it. As for Blood of Zeus, it’s
Read Moreसंस्कृतं नाम विश्वस्य प्राचीनतमा भाषा। एषा भाषा अधिकांशभारतीयभाषाणाम् यूरोपीयभाषाणां च जननीरूपेण अथवा सम्पोषिकारूपेण विराजते। एषा ननु मूलघेतः एव भारतीयसंस्कृतेः, धर्मस्य, दर्शनस्य, अध्यात्मज्ञानस्य, इतिहासस्य, पुराणानाम्, भूगोलस्य, राजनीतेः अपि च विज्ञानस्य। संस्कृतभाषा नवीनशब्दानां निर्माणार्थम् अपूर्वां क्षमतां धारयति यस्याः उपयोगः अन्याभिः भारतीयभाषाभिः अपि क्रियते। राष्ट्रीयभावनात्मकैक्याय अन्ताराष्ट्रियभ्रातृत्वभावनायाः सुदृढीकरणाय अस्याः महत्त्वपूर्णं योगदानमस्ति। संस्कृतवाङ्मये मानवीयमूल्यानां संरक्षणार्थं संवर्धनार्थ सम्यग्विकासार्थञ्च अत्र अमूल्यसामग्री विद्यते। ‘वसुधैव कुटुम्बकम्‘ ‘यत्र विश्वं भवत्येकनीडम्‘ इत्यादीनि आदर्शवाक्यानि आदिकालतः
Read More