Month: November 2020

Month: November 2020

संस्कृतस्य महत्वं
November 28, 2020 History, India, Sanskrit Sunil

संस्कृतं नाम विश्वस्य प्राचीनतमा भाषा। एषा भाषा अधिकांशभारतीयभाषाणाम् यूरोपीयभाषाणां च जननीरूपेण अथवा सम्पोषिकारूपेण विराजते। एषा ननु मूलघेतः एव भारतीयसंस्कृतेः, धर्मस्य, दर्शनस्य, अध्यात्मज्ञानस्य, इतिहासस्य, पुराणानाम्, भूगोलस्य, राजनीतेः अपि च विज्ञानस्य। संस्कृतभाषा नवीनशब्दानां निर्माणार्थम् अपूर्वां क्षमतां धारयति यस्याः उपयोगः अन्याभिः भारतीयभाषाभिः अपि क्रियते। राष्ट्रीयभावनात्मकैक्याय अन्ताराष्ट्रियभ्रातृत्वभावनायाः सुदृढीकरणाय अस्याः महत्त्वपूर्णं योगदानमस्ति।   संस्कृतवाङ्मये मानवीयमूल्यानां संरक्षणार्थं संवर्धनार्थ सम्यग्विकासार्थञ्च अत्र अमूल्यसामग्री विद्यते। ‘वसुधैव कुटुम्बकम्‘ ‘यत्र विश्वं भवत्येकनीडम्‘ इत्यादीनि आदर्शवाक्यानि आदिकालतः

Read More
What are the similarities and differences between the Jallianwala Bagh and Tiananmen Square incident?
November 21, 2020 Britain, China, Geopolitics, History, India, Jalianwala Bagh, Punjab, Soviet Union, Tiananmen Square, United States Sunil

By Sunil Kumar Frankly, to compare an event that happened in 1919- British India and 1989 Communist China is a bit of a stretch. My gut response to this question is this, similarities are struggle against a brutal empire. But given the current kowtowing and thwarting of free speech even on social media, I would

Read More
Sanskrit Post
November 9, 2020 Information Technology, Literature, Sanskrit Sunil

By Sunil Kumar President&CTO Aglaia Interactive (2011–Now) मम नाम सुनील कुमार , देववाणी मम अत्यन्त रोचते । भाषा मध्ये दिव्य स्पन्दन अस्ति । आधुनिक युगे आङ्ग्ल भाषा अपितु बहु भौतिक ज्ञानस्य वर्णन करोति किन्तु आत्मा गहन अध्यात्म च नास्ति।भारतस्य पुरातना, मधुरा भाषा अस्माकं राष्ट्रीय धरोहर । हिन्दु, जैन, अन्य धर्मस्य साहित्य , वैज्ञानिक ज्ञानस्य अथाह सरोवर

Read More