Sanskrit Post

Sanskrit Post
November 9, 2020 Comments Off on Sanskrit Post Information Technology, Literature, Sanskrit Sunil

By Sunil Kumar

President&CTO Aglaia Interactive (2011–Now)

मम नाम सुनील कुमार , देववाणी मम अत्यन्त रोचते । भाषा मध्ये दिव्य स्पन्दन अस्ति । आधुनिक युगे आङ्ग्ल भाषा अपितु बहु भौतिक ज्ञानस्य वर्णन करोति किन्तु आत्मा गहन अध्यात्म च नास्ति।भारतस्य पुरातना, मधुरा भाषा अस्माकं राष्ट्रीय धरोहर । हिन्दु, जैन, अन्य धर्मस्य साहित्य , वैज्ञानिक ज्ञानस्य अथाह सरोवर अस्ती एषा । वैश्विक स्तरे ‘guinness book’ पुसतकस्य ‘longest word in any language’ इति शब्दः संस्कृतस्य समास एव । विजयनगर साम्राज्यस्य कवि तिरुमलंब रचितवान नृपः अच्युत देव रायस्य विवाह सन्दर्भे,

‘निरन्तरान्धकारित-दिगन्तर-कन्दलदमन्द-सुधारस-बिन्दु-सान्द्रतर-घनाघन-वृन्द-सन्देहकर-स्यन्दमान-मकरन्द-बिन्दु-बन्धुरतर-माकन्द-तरु-कुल-तल्प-कल्प-मृदुल-सिकता-जाल-जटिल-मूल-तल-मरुवक-मिलदलघु-लघु-लय-कलित-रमणीय-पानीय-शालिका-बालिका-करार-विन्द-गलन्तिका-गलदेला-लवङ्ग-पाटल-घनसार-कस्तूरिकातिसौरभ-मेदुर-लघुतर-मधुर-शीतलतर-सलिलधारा-निराकरिष्णु-तदीय-विमल-विलोचन-मयूख-रेखापसारित-पिपासायास-पथिक-लोकान्’

भाषा मध्ये अहम प्रारंभिक स्तरे अस्मि, अधुना पर्यन्तम संस्कृतस्य अध्ययनम न कृत्वान । भाष्यते इति भाषा, विद्वत मत । प्रतिदिनम अहं प्रयत्नम करोमि स्म, सामर्थ्यम वर्धयते इति । त्रुटि अस्ती तर्ही क्षम्यताम । धन्यवाद

Tags
About The Author