Tag: Sanskrit

Tag: Sanskrit

Mumbai Poem Sanskrit
July 5, 2023 Uncategorized Sunil

By Sunil Kumar   नामधेयं मम जीवनं, मुंबईवासी भवान्तः। विश्वविलासपूर्णं तत्त्वं, नगरे समुद्रतटे निवासः॥ व्यस्ततां जनसंख्या, जागृतानि नगरे सदैव। व्याप्तं शौर्यं वीरत्वं च, सहकारीभावः व्याप्तिश्च॥ विज्ञानं प्रगतिश्चैव, समान्यं माध्यम्यं तथा। कर्मयोगस्य साधनं, संस्कृतं ब्राह्मण्यं तथा॥ मायाधीश्वरद्वयात्मकं, व्यापारसंस्थानसंबद्धं। धर्मसंस्थापनं नित्यं, महामुंबईवासीत्वम्॥ निर्मलं दृष्टिपथं तत्त्वं, सुरभिसंपूर्णं वाससः। संस्कृतं संस्कृतिरत्नं, मुंबईनगरस्य जीवनम्॥ यात्रा त्रिभुवने वासाः, अन्तःपुरं नगरस्य तु। योग्यशिक्षासम्पादनं, सर्वकार्येषु समागमः॥ मुंबईनगरे जीवनं, सर्वदा यात्रा सर्वदा। नगरे जन्म नगरे जीवनं, नगरे विद्या नगरे सुखम्॥   A poem in Sanskrit on Life In Mumbai- One of my first efforts in the language of the Gods

Read More
My Review of ‘The Maverick Maharaja’
August 31, 2022 Books, India, Non Fiction, Poetry, Sanskrit Sunil

By Sunil Kumar न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥ (Bhagavad Gita) There certainly is no purifier in the world like knowledge. Who is himself/herself perfected in Yoga(divinity) finds it due course of time. The Upanishads and Indian philosophy often refer to the lower Apara Vidya(the finite world of

Read More
संस्कृतस्य महत्वं
November 28, 2020 History, India, Sanskrit Sunil

संस्कृतं नाम विश्वस्य प्राचीनतमा भाषा। एषा भाषा अधिकांशभारतीयभाषाणाम् यूरोपीयभाषाणां च जननीरूपेण अथवा सम्पोषिकारूपेण विराजते। एषा ननु मूलघेतः एव भारतीयसंस्कृतेः, धर्मस्य, दर्शनस्य, अध्यात्मज्ञानस्य, इतिहासस्य, पुराणानाम्, भूगोलस्य, राजनीतेः अपि च विज्ञानस्य। संस्कृतभाषा नवीनशब्दानां निर्माणार्थम् अपूर्वां क्षमतां धारयति यस्याः उपयोगः अन्याभिः भारतीयभाषाभिः अपि क्रियते। राष्ट्रीयभावनात्मकैक्याय अन्ताराष्ट्रियभ्रातृत्वभावनायाः सुदृढीकरणाय अस्याः महत्त्वपूर्णं योगदानमस्ति।   संस्कृतवाङ्मये मानवीयमूल्यानां संरक्षणार्थं संवर्धनार्थ सम्यग्विकासार्थञ्च अत्र अमूल्यसामग्री विद्यते। ‘वसुधैव कुटुम्बकम्‘ ‘यत्र विश्वं भवत्येकनीडम्‘ इत्यादीनि आदर्शवाक्यानि आदिकालतः

Read More